ABOUT SIDH KUNJIKA

About sidh kunjika

About sidh kunjika

Blog Article



नमः कैटभहारिण्यै नमस्ते महिषार्दिनि ॥ ६ ॥

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्

देवी माहात्म्यं दुर्गा सप्तशति पंचमोऽध्यायः

क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते।

देवी वैभवाश्चर्य अष्टोत्तर शत नामावलि

देवी माहात्म्यं दुर्गा सप्तशति दशमोऽध्यायः

क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु ॥ १० ॥

देवी माहात्म्यं दुर्गा सप्तशति षष्ठोऽध्यायः

If a person listens to Siddha Kunjika Strotam with complete devotion, the person will certainly working experience positive adjustments in more info his/her lifetime.

धां धीं धू धूर्जटे: पत्नी वां वीं वूं वागधीश्वरी।

श्री महिषासुर मर्दिनी स्तोत्रम् (अयिगिरि नंदिनि)

ज्वालय ज्वालय ज्वल ज्वल प्रज्वल प्रज्वल

देवी माहात्म्यं अपराध क्षमापणा स्तोत्रम्

नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि ।

Report this page